A 489-65 Mahimnastotra
Manuscript culture infobox
Filmed in: A 489/65
Title: Mahimna[ḥ]stotra
Dimensions: 28.5 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/489
Remarks: b Puṣpadanta w ṭīkā; A 1174/2
Reel No. A 489/65
Title Śivamahimnastotra with commentary
Author Puṣpadanta
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 12.0 cm
Folios 11
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. ṭī. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/489
Manuscript Features
Excerpts
Beginning of the root text:
atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor
atadvyāvṛtyāyaṃ cakitam abhidhatte śrutir api ||
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tv arvacīne patati na manaḥ kasya na vacaḥ || 2 || (fol. 2r5–7)
Beginning of the commentary:
he bhagavan yasya mahimā vāṅmanasayoḥ paṃthānam atīta eva ||
vāk ca manaś ca vāṅmanase tayo [[etena vāṅmanase]] sarvārthaviṣayiṇī tābhyām api tava mahimā avadhārayituṃ na śakyate na ca pratyakṣenānubhāvena gṛhyate sa kathaṃ tava mahimānaṃ śrutir api || vedopi cakitam abhidhatte bhītabhītaṃ brūte na niścayataḥ || (fol. 2r1–3)
End of the root text:
kṛśapariṇaticetaḥ kleśavasyaṃ kva cedaṃ
kva ca tava guṇasimollaṃghinī śasvadṛddhiḥ ||
iti cakitam amaṃdi kṛtya māṃ bhaktir ādhād
varadacaraṇayos te vākyapuṣpopahāraṃ || 31 ||
asitagirisamaṃ syāt kajjalaṃ siṃdhupātre
surataruvaraśākhā lekhanī patram urvī ||
likhati yadi gṛhītvā sā(!)radā sarvakālaṃ
tad api tava guṇānām īśa pāraṃ na jāti(!) || 32 ||
śrīpuṣpadantaviraci(!) mahimna(!) ||
asurasuramunīndrair arcitasyendumauler
grathitaguṇamahimno nirguṇasyeśvarasya ||
sakalasuravariṣṭaḥ puṣpadaṃtābhidhāno
ruciram alaghuvṛttaiḥ stotram etac cakāra || 33 ||
kuśu(!)madaśananāmā sarvagaṃdharvarājaḥ
śaśidharavaramauler devadevasya dāsaḥ ||
svagurunijamahimno bhraṣṭa evāsa(!) roṣāt
stavanam idam akārṣīd divyadivyaṃ mahimnaḥ || 34 ||
suravaramunipūjaṃ(!) svargamokṣaikahetu
paṭhati yadi manuṣyaḥ prāṃjalī nānyacetāḥ ||
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaṃ
stavanam idam amoghaṃ puṣpadaṃtapraṇītaṃ || 35 || (fols. 11v4–8, 12r1–5)
End of the commentary:
he īśa saitagirisaṃ kajjalaṃ aṃjanaṃ siṃdhupātre syāt yadi kalpavṛkṣaśā.. saṃbaṃdhinī lekhanī syāt yadi śākhā sarasvatī urvīpatraṃ gṛhītvā sarvakālaṃ likhatī(!) tadapi tava guṇānāṃ pāraṃ na yāti || 32 || 33 || ❖ || 34 || ❖ || 35 || ❖ (fol. 11v9–10)
Colophon of the commentary:
iti mahimnastotraṭīkā samāptaḥ || saṃpūrṇaṃ || śubhaṃ bhūyāt || ❖ || ❖ || (fol. 12r5)
Microfilm Details
Reel No. A 489/65
Date of Filming 01-03-1973
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 16-06-2009